Shree Saraswati Stotram in Hindi 

Shree Saraswati Stotram Lyrics in Hindi  Shree Saraswati Stotram Lyrics in Hindi(सरस्वती स्तोत्र ) – We are providing the lyrics for entire Saraswati Stotram in Hindi PDF in this post.

माँ सरस्वती विधा की देवी हैं, अतः उन लोगों को जो शिक्षा क्षेत्र से जुड़े हुए हैं उन्हें सरस्वती स्तोत्रम का पाठ अवश्य करना चाहिए. ऐसी मान्यता है कि कि सरस्वती स्तोत्र का पाठ करने से विद्यार्थियों व शिक्षकों के साथ ही लेखन के क्षेत्र में कार्य करने वालों को बहुत अच्छे फल और परिणाम प्राप्त होते हैं. इन लोगों पर सरस्वती माँ की कृपा हमेशा बनी रहती है.

Shree Saraswati Stotram Lyrics in Hindi 

या कुन्देन्दु-तुषारहार-धवला या शुभ्र-वस्त्रावृता
या वीणावरदण्डमन्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युत-शंकर-प्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ १॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण ।
भासा कुन्देन्दु-शंखस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २॥

आशासु राशी भवदंगवल्लि
भासैव दासीकृत-दुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दित-शारदेन्दुं
वन्देऽरविन्दासन-सुन्दरि त्वाम् ॥ ३॥

शारदा शारदाम्बोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥ ४॥

सरस्वतीं च तां नौमि वागधिष्ठातृ-देवताम् ।
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ॥ ५॥

पातु नो निकषग्रावा मतिहेम्नः सरस्वती ।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या ॥ ६॥

शुद्धां ब्रह्मविचारसारपरमा-माद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ७॥

वीणाधरे विपुलमंगलदानशीले
भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये ।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ८॥

(Download the Saraswati Stotram Free Ebook PDF for Free)

श्वेताब्जपूर्ण-विमलासन-संस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे ।
उद्यन्मनोज्ञ-सितपंकजमंजुलास्ये
विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ९॥

मातस्त्वदीय-पदपंकज-भक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह यान्ति कलेवरेण
भूवह्नि-वायु-गगनाम्बु-विनिर्मितेन ॥ १०॥

मोहान्धकार-भरिते हृदये मदीये
मातः सदैव कुरु वासमुदारभावे ।
स्वीयाखिलावयव-निर्मलसुप्रभाभिः
शीघ्रं विनाशय मनोगतमन्धकारम् ॥ ११॥

ब्रह्मा जगत् सृजति पालयतीन्दिरेशः
शम्भुर्विनाशयति देवि तव प्रभावैः ।
न स्यात्कृपा यदि तव प्रकटप्रभावे
न स्युः कथंचिदपि ते निजकार्यदक्षाः ॥ १२॥

लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः ।
एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती ॥ १३॥

सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नमः
वेद-वेदान्त-वेदांग- विद्यास्थानेभ्य एव च ॥ १४॥

सरस्वति महाभागे विद्ये कमललोचने ।
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते ॥ १५॥

यदक्षर-पदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ १६॥

Shree Saraswati Stotram Lyrics 

Yaa Kunda-Indu-Tussaara-Haara-DhavalaaYaa Shubhra-Vastra-Aavrtaa।
Yaa Viinnaa-Vara-Danndda-Mannddita-KaraaYaa Shveta-Padma-Aasanaa।
Yaa Brahmaa-Acyuta-Shamkara-PrabhrtibhirDevah Sadaa Puujitaa
Saa Maam Paatu Sarasvati BhagavatiiNihshessa-Jaaddya-Apahaa ॥1॥

Dorbhiryuktaa CaturbhimSphattika-Manni-Nibhair-Akssamaalaan-Dadhaanaa
Hastenaikena Padmam SitamapiCha Shukam Pustakam Ca-Aperanna ।
Bhaasaa Kunda-Indu-Shangkha-Sphattika-Manni-NibhaaBhaasamaana-Asamaanaa।
Saa Me Vaag-Devata-Yam NivasatuVadane Sarvadaa Suprasannaa ॥2॥

Sura-Asura-Sevita-Paada-Pangkajaa
Kare Viraajat-Kamaniiya-Pustakaa।
Virin.ci-Patnii Kamala-Aasana-Sthitaa
Sarasvatii Nrtyatu Vaaci Me Sadaa ॥3॥

Sarasvatii Sarasija-Kesara-Prabhaa
Tapasvinii Sita-Kamala-Aasana-Priyaa।
Ghana-Stanii Kamala-Vilolalocanaa
Manasvinii Bhavatu Vara-Prasaadinii ॥4॥

Sarasvatii NamastubhyamVara-De Kaama-Ruupinni।
Vidya-Arambham KarissyaamiSiddhir-Bhavatu Me Sadaa ॥5॥

Sarasvatii NamastubhyamSarva-Devi Namo Namah।
Shaanta-Ruupe Shashi-DhareSarva-Yoge Namo Namah ॥6॥

(Download the Saraswati Stotram Free Ebook PDF for Free)

Nitya-Aanande Nira-Adhaareisskalaayai Namo Namah।
Vidyaa-Dhare Vishaala-AkssiShuuddha-Jnyaane Namo Namah ॥7॥

Shuddha-Sphattika-RuupaayaiSuukssma-Ruupe Namo Namah।
Shabdabrahmi Catur-HasteSarva-Siddhyai Namo Namah ॥8॥

Mukta-Alangkrta-Sarva-AnggyaiMuula-Adhaare Namo Namah।
Muula-Mantra-SvaruupaayaiMuula-Shaktyai Namo Namah ॥9॥

Mano Manni-Mahaa-YogeVaag-Iishvari Namo Namah।
Vaagbhyai Vara-Da-HastaayaiVaradaayai Namo Namah ॥10॥

Vedaayai Veda-RuupaayaiVedaantaayai Namo Namah।
Gunna-Dossa-VivarjinyaiGunna-Diiptyai Namo Namah ॥11॥

Sarva-Jnyaane Sada-AanandeSarva-Ruupe Namo Namah ।
Sampannaayai Kumaaryai ChaSarvajnye Namo Namah ॥12॥

Yogaan-Aarya Umaa-DevyaiYoga-Anande Namo Namah।
Divya-Jnyaana Tri-NetraayaiDivya-Muurtyai Namo Namah ॥13॥

Ardha-Candra-Jattaa-DhaariCandra-Bimbe Namo Namah।
Candra-Aditya-Jattaa-DhaariCandra-Bimbe Namo Namah ॥14॥

Annu-Ruupe Mahaa-RuupeVishva-Ruupe Namo Namah।
Annima-Ady-Asstta-SiddhyaayaiAanandaayai Namo Namah ॥15॥

Jnyaana-Vijnyaana-RuupaayaiJnyaana-Muurte Namo Namah।
Naanaa-Shaastra-SvaruupaayaiNaanaa-Ruupe Namo Namah ॥16॥

Padma-Daa Padma-Vamshaa ChaPadma-Ruupe Namo Namah।
Paramesstthyai Paraa-MuurtyaiNamaste Paapa-Naashini ॥17॥

Mahaa-Devyai MahaakaalyaiMahaalakssmyai Namo Namah।
Brahma-Vissnnu-Shivaayai ChaBrahmanaaryai Namo Namah ॥18॥

Kamala-Aakara-Pusspaa ChaKaama-Ruupe Ruupa Namo Namah।
Kapaali Karma-DiiptaayaiKarma-Daayai Namo Namah ॥19॥

Saayam Praatah Patthen-NityamSsann-Maasaat Siddhir-Ucyate ।
Cora-Vyaaghra-Bhayam Na-AstiPatthataam Shrnnvataam-Api ॥20॥

Ittham Sarasvatii-StotramAgastya-Muni-Vaacakam।
Sarva-Siddhi-Karam NrrnnaamSarva-Paapa-Prannaashannam ॥21॥

Saraswati Stotram Video 

Listen Peaceful Popular “Shri Saraswati Stotram Lyrics with Video.

YouTube video

Saraswati Stotram Lyrics Audio 

Providing the audio of Saraswati Stotram on these streaming platforms. Sometimes the streaming platform also have Saraswati Stotram Lyrics with the audio. So check it out –

Saraswati Stotram Lyrics Hindi PDF

अगर आप चाहे तो Saraswati Stotram Lyrics in Hindi (सरस्वती स्तोत्रम) PDF में डाउनलोड कर सकते हैं. नीचे दिए गए डाउनलोड बटन को दबाएँ और Saraswati Stotram Lyrics (सरस्वती स्तोत्रम) PDF डाउनलोड करें.

Stotram Collections

Apart from Ram Raksha Stotram Lyrics in Hindi, We have these stotram in our sangrah. Check it out –